Journal: Int. J. Res. Acad. World

Mail: editor.academicworld@gmail.com

Contact: 9289291589

Impact Factor (SJIF): 4.714   E-ISSN: 2583-1615

INTERNATIONAL JOURNAL OF RESEARCH IN ACADEMIC WORLD

Multidisciplinary
Refereed Journal
Peer Reviewed Journal

International Journal of Research in Academic World


VOL.: 1 ISSUE.: 4(DEC 2021)

'पञ्चसखा' दर्शनम्

Author(s): Krishnaiah

Abstract:

पञ्चसखा" उत्कलीय-पारिभाषिक-शब्दविशेषः । अनेन पञ्चानां महापुरुषाणां संयोगो नामोल्लेखो जायते । तेषु बलरामदास-जगन्नाथदास-अच्युतानन्ददास-यशोवन्तदास- शिशु अनन्तदासादयश्च स्मरणीयाः, नमस्याः, अनुकरणीयाः, सम्माननीयाश्चेति सर्वादौ प्रतिभाति । तेषां रमणीयानि दर्शनानि कस्मै न रोचन्ते । भक्तिवादस्य प्रवर्तका इमे उत्कलभूमौ दुःस्थाना भवरोगप्रपीडितानां जनानां कृते कर्णधारा भवन्ति । मार्गदर्शका भवन्ति ,सद्गुरव भवन्तीति नात्र विसंवादः । सर्वादौ जगन्नाथदासविषये वक्ष्यामः ।

Keywords: पञ्चसखा, हृदयगुहायाम्, षोडश-शताब्द्य

Pages: 01-11      |       66 View       |       6 Download

DOWNLOAD

How to Cite this Article:

Krishnaiah. 'पञ्चसखा' दर्शनम्. Int. J Res. Acad. World. 2021;1(4):01-11

QUICK LINKS

© 2021-2023. All Rights Reserved. International Journal of Research in Academic World

E-mail: editor.academicworld@gmail.com